A 159-12 Dakṣiṇācāratantra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 159/12
Title: Dakṣiṇācāratantra
Dimensions: 32 x 12 cm x 48 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 3/787
Remarks:
Reel No. A 159-12 Inventory No. 15600
Title Dakṣiṇācāratantrarāja
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 32.0 x 12.0 cm
Folios 48
Lines per Folio 9
Foliation figures on the verso, in the upper left-hand margin under the marginal title da.cā. and in the lower right-hand margin under the word rāmaḥ
Place of Deposit NAK
Accession No. 3/787
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
śrīdakṣiṇamūrttigurubhyo namaḥ ||
devy uvāca ||
bhagavan sarvalokeśa sarvalokanamaskṛta (!) ||
guṇātīta guṇā(2)dhyakṣa bhūteśvara maheśvaraḥ (!) || 1 ||
sṛjasyavasi nityaṃ tvaṃ saṃharasyamitaṃ jagat ||
carācaraṃ maheśāna śrutaṃ sarvam bhavan mukhāt || 2 ||
maheśa śro(3)tum icchāmi dakṣiṇācārasaṃjñakam ||
taṃtraṃ vada dayāṃbhodhe yady ahaṃ preyasi tava || 3 ||
iśvvara uvāca || (fol. 1v1–3)
End
vāmakāyākulīnāya vīramārgaratāya ca
(1) svaputrāyānyaśiṣyāya dattvā kuṣṭhī bhavet kalau || 31 ||
bhaktāya buddhiyuktāya kulīnāya maheśvari ||
svaśiṣyāya ca dātavyaṃ dī(2)kṣāyuktāya pārvati || 32 ||
idaṃ rahasyaṃ paramaṃ bhaktyā tava mayoditam ||
sarvasvaṃ parameśvaryā gopanīyaṃ svayonivat || 33 || (fol. 48r9–48v2)
Colophon
iti śrīdakṣiṇācārataṃtrarāje daśamīpūjana (!) nāma ṣaṭviṃśaḥ paṭalaḥ samāptaḥ || || śubham || || ❁ || (fol. 48v3)
Microfilm Details
Reel No. A 159/12
Date of Filming 12-10-1971
Exposures 51
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 06-03-2007
Bibliography