A 159-12 Dakṣiṇācāratantra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 159/12
Title: Dakṣiṇācāratantra
Dimensions: 32 x 12 cm x 48 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 3/787
Remarks:


Reel No. A 159-12 Inventory No. 15600

Title Dakṣiṇācāratantrarāja

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 32.0 x 12.0 cm

Folios 48

Lines per Folio 9

Foliation figures on the verso, in the upper left-hand margin under the marginal title da.cā. and in the lower right-hand margin under the word rāmaḥ

Place of Deposit NAK

Accession No. 3/787

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||

śrīdakṣiṇamūrttigurubhyo namaḥ ||

devy uvāca ||

bhagavan sarvalokeśa sarvalokanamaskṛta (!) ||

guṇātīta guṇā(2)dhyakṣa bhūteśvara maheśvaraḥ (!) || 1 ||

sṛjasyavasi nityaṃ tvaṃ saṃharasyamitaṃ jagat ||

carācaraṃ maheśāna śrutaṃ sarvam bhavan mukhāt || 2 ||

maheśa śro(3)tum icchāmi dakṣiṇācārasaṃjñakam ||

taṃtraṃ vada dayāṃbhodhe yady ahaṃ preyasi tava || 3 ||

iśvvara uvāca || (fol. 1v1–3)

End

vāmakāyākulīnāya vīramārgaratāya ca

(1) svaputrāyānyaśiṣyāya dattvā kuṣṭhī bhavet kalau || 31 ||

bhaktāya buddhiyuktāya kulīnāya maheśvari ||

svaśiṣyāya ca dātavyaṃ dī(2)kṣāyuktāya pārvati || 32 ||

idaṃ rahasyaṃ paramaṃ bhaktyā tava mayoditam ||

sarvasvaṃ parameśvaryā gopanīyaṃ svayonivat || 33 || (fol. 48r9–48v2)

Colophon

iti śrīdakṣiṇācārataṃtrarāje daśamīpūjana (!) nāma ṣaṭviṃśaḥ paṭalaḥ samāptaḥ || || śubham || || ❁ || (fol. 48v3)

Microfilm Details

Reel No. A 159/12

Date of Filming 12-10-1971

Exposures 51

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 06-03-2007

Bibliography